Original

पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम ।राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥ २ ॥

Segmented

पुष्कर-अर्थम् कृतम् स्तैन्यम् पुरा भरत-सत्तम राज-ऋषिभिः महा-राज तथा एव च द्विज-ऋषिभिः

Analysis

Word Lemma Parse
पुष्कर पुष्कर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्तैन्यम् स्तैन्य pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
राज राजन् pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
द्विज द्विज pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p