Original

गौतम उवाच ।जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन सः ।कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥ १९ ॥

Segmented

गौतम उवाच जीवतु अहंकृतः बुद्ध्या विपणतु अधमेन सः कर्षको मत्सरी च अस्तु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जीवतु जीव् pos=v,p=3,n=s,l=lot
अहंकृतः अहंकृत pos=a,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विपणतु विपण् pos=v,p=3,n=s,l=lot
अधमेन अधम pos=a,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
कर्षको कर्षक pos=n,g=m,c=1,n=s
मत्सरी मत्सरिन् pos=a,g=m,c=1,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s