Original

कश्यप उवाच ।सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च ।कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥ १८ ॥

Segmented

कश्यप उवाच सर्वत्र सर्वम् पणतु न्यासे लोभम् करोतु च कूट-साक्षि-त्वम् अभ्येतु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वत्र सर्वत्र pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
पणतु पण् pos=v,p=3,n=s,l=lot
न्यासे न्यास pos=n,g=m,c=7,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
pos=i
कूट कूट pos=n,comp=y
साक्षि साक्षिन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अभ्येतु अभी pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s