Original

वसिष्ठ उवाच ।अस्वाध्यायपरो लोके श्वानं च परिकर्षतु ।पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥ १७ ॥

Segmented

वसिष्ठ उवाच अ स्वाध्याय-परः लोके श्वानम् च परिकर्षतु पुरे च भिक्षुः भवतु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
स्वाध्याय स्वाध्याय pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
pos=i
परिकर्षतु परिकृष् pos=v,p=3,n=s,l=lot
पुरे पुर pos=n,g=n,c=7,n=s
pos=i
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s