Original

भृगुरुवाच ।प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् ।खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥ १६ ॥

Segmented

भृगुः उवाच प्रत्याक्रोशेद् इह आक्रुष्टः ताडितः प्रतिताडयेत् खादेत् च पृष्ठ-मांसानि यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्याक्रोशेद् प्रत्याक्रुश् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
आक्रुष्टः आक्रुश् pos=va,g=m,c=1,n=s,f=part
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
प्रतिताडयेत् प्रतिताडय् pos=v,p=3,n=s,l=vidhilin
खादेत् खाद् pos=v,p=3,n=s,l=vidhilin
pos=i
पृष्ठ पृष्ठ pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s