Original

ते निश्चितास्तत्र महर्षयस्तु संमन्यन्तो धर्ममेवं नरेन्द्र ।ततोऽशपञ्शपथान्पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः ॥ १५ ॥

Segmented

ते निश्चिताः तत्र महा-ऋषयः तु संमन्यन्तो धर्मम् एवम् नरेन्द्र ततो अशपन् शपथान् पर्ययेण सह एव ते पार्थिव पुत्र-पौत्रैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तु तु pos=i
संमन्यन्तो सम्मन् pos=va,g=m,c=1,n=p,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
ततो ततस् pos=i
अशपन् शप् pos=v,p=3,n=p,l=lan
शपथान् शपथ pos=n,g=m,c=2,n=p
पर्ययेण पर्यय pos=n,g=m,c=3,n=s
सह सह pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रैः पौत्र pos=n,g=m,c=3,n=p