Original

तमाहुरार्ता ऋषयो महर्षिं न ते वयं पुष्करं चोरयामः ।मिथ्याभिषङ्गो भवता न कार्यः शपाम तीक्ष्णाञ्शपथान्महर्षे ॥ १४ ॥

Segmented

तम् आहुः आर्ता ऋषयो महा-ऋषिम् न ते वयम् पुष्करम् चोरयामः मिथ्या अभिषङ्गः भवता न कार्यः शपाम तीक्ष्णान् शपथान् महा-ऋषे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
आर्ता आर्त pos=a,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s
चोरयामः चोरय् pos=v,p=1,n=p,l=lat
मिथ्या मिथ्या pos=i
अभिषङ्गः अभिषङ्ग pos=n,g=m,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
शपाम शप् pos=v,p=1,n=p,l=lot
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
शपथान् शपथ pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s