Original

पुरावरान्प्रत्यवरान्गरीयसो यावन्नरा नावमंस्यन्ति सर्वे ।तमोत्तरं यावदिदं न वर्तते तावद्व्रजामि परलोकं चिराय ॥ १२ ॥

Segmented

पुरा अवरान् प्रत्यवरान् गरीयसो यावत् नराः न अवमंस्यन्ति सर्वे तम-उत्तरम् यावद् इदम् न वर्तते तावद् व्रजामि पर-लोकम् चिराय

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अवरान् अवर pos=a,g=m,c=2,n=p
प्रत्यवरान् प्रत्यवर pos=a,g=m,c=2,n=p
गरीयसो गरीयस् pos=a,g=m,c=2,n=p
यावत् यावत् pos=i
नराः नर pos=n,g=m,c=1,n=p
pos=i
अवमंस्यन्ति अवमन् pos=v,p=3,n=p,l=lrt
सर्वे सर्व pos=n,g=m,c=1,n=p
तम तम pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
यावद् यावत् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
तावद् तावत् pos=i
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
चिराय चिराय pos=i