Original

पुरा वेदान्ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलाञ्श्रावयन्ति ।पुरा राजा व्यवहारानधर्म्यान्पश्यत्यहं परलोकं व्रजामि ॥ ११ ॥

Segmented

पुरा वेदान् ब्राह्मणा ग्राम-मध्ये घुः-स्वराः वृषलान् श्रावयन्ति पुरा राजा व्यवहारान् अधर्म्यान् पश्यति अहम् पर-लोकम् व्रजामि

Analysis

Word Lemma Parse
पुरा पुरा pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ग्राम ग्राम pos=n,comp=y
मध्ये मध्ये pos=i
घुः घुष् pos=va,comp=y,f=part
स्वराः स्वर pos=n,g=m,c=1,n=p
वृषलान् वृषल pos=n,g=m,c=2,n=p
श्रावयन्ति श्रावय् pos=v,p=3,n=p,l=lat
पुरा पुरा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
व्यवहारान् व्यवहार pos=n,g=m,c=2,n=p
अधर्म्यान् अधर्म्य pos=a,g=m,c=2,n=p
पश्यति पश् pos=v,p=3,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
व्रजामि व्रज् pos=v,p=1,n=s,l=lat