Original

शृणोमि कालो हिंसते धर्मवीर्यं सेयं प्राप्ता वर्धते धर्मपीडा ।पुराधर्मो वर्धते नेह यावत्तावद्गच्छामि परलोकं चिराय ॥ १० ॥

Segmented

शृणोमि कालो हिंसते धर्म-वीर्यम् सा इयम् प्राप्ता वर्धते धर्म-पीडा पुरा अधर्मः वर्धते न इह यावत् तावद् गच्छामि पर-लोकम् चिराय

Analysis

Word Lemma Parse
शृणोमि श्रु pos=v,p=1,n=s,l=lat
कालो काल pos=n,g=m,c=1,n=s
हिंसते हिंस् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
वर्धते वृध् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
पीडा पीडा pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
इह इह pos=i
यावत् यावत् pos=i
तावद् तावत् pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
चिराय चिराय pos=i