Original

भीष्म उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥ १ ॥

Segmented

भीष्म उवाच अत्र एव उदाहरन्ति इमम् इतिहासम् पुरातनम् यद् वृत्तम् तीर्थ-यात्रायाम् शपथम् प्रति तत् शृणु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
एव एव pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
तीर्थ तीर्थ pos=n,comp=y
यात्रायाम् यात्रा pos=n,g=f,c=7,n=s
शपथम् शपथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot