Original

भरद्वाज उवाच ।नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः ।शोको भार्यापवादेन तेन पीवाञ्शुनःसखः ॥ ९ ॥

Segmented

भरद्वाज उवाच न एतस्य इह यथा नः ब्रह्मबन्धोः अचेतसः शोको भार्या-अपवादेन तेन पीवान् शुनःसखः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
ब्रह्मबन्धोः ब्रह्मबन्धु pos=n,g=m,c=6,n=s
अचेतसः अचेतस् pos=a,g=m,c=6,n=s
शोको शोक pos=n,g=m,c=1,n=s
भार्या भार्या pos=n,comp=y
अपवादेन अपवाद pos=n,g=m,c=3,n=s
तेन तेन pos=i
पीवान् पीवस् pos=a,g=m,c=1,n=s
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s