Original

प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा ।यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥ ८६ ॥

Segmented

प्रीयन्ते पितरः च अस्य ऋषयो देवताः तथा यशः-धर्म-अर्थ-भागी च भवति प्रेत्य मानवः

Analysis

Word Lemma Parse
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
तथा तथा pos=i
यशः यशस् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
मानवः मानव pos=n,g=m,c=1,n=s