Original

इदं नरः सच्चरितं समवायेषु कीर्तयेत् ।सुखभागी च भवति न च दुर्गाण्यवाप्नुते ॥ ८५ ॥

Segmented

इदम् नरः सत्-चरितम् समवायेषु कीर्तयेत् सुख-भागी च भवति न च दुर्गाणि अवाप्नुते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
समवायेषु समवाय pos=n,g=m,c=7,n=p
कीर्तयेत् कीर्तय् pos=v,p=3,n=s,l=vidhilin
सुख सुख pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
pos=i
pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat