Original

तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् ।एष धर्मः परो राजन्नलोभ इति विश्रुतः ॥ ८४ ॥

Segmented

तस्मात् सर्वासु अवस्थासु नरो लोभम् विवर्जयेत् एष धर्मः परो राजन्न् अलोभ इति विश्रुतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
नरो नर pos=n,g=m,c=1,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अलोभ अलोभ pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part