Original

एवमेते महात्मानो भोगैर्बहुविधैरपि ।क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ।नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ॥ ८३ ॥

Segmented

एवम् एते महात्मानो भोगैः बहुविधैः अपि क्षुधा परमया युक्ताः छन्द् महात्मभिः न एव लोभम् तदा चक्रुः ततस् स्वर्गम् अवाप्नुवन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
भोगैः भोग pos=n,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
अपि अपि pos=i
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
छन्द् छन्द् pos=va,g=m,c=1,n=p,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
pos=i
एव एव pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
तदा तदा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan