Original

भीष्म उवाच ।ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम् ।सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥ ८२ ॥

Segmented

भीष्म उवाच ततो महा-ऋषयः प्रीताः तथा इति उक्त्वा पुरंदरम् सह एव त्रिदश-इन्द्रेण सर्वे जग्मुः त्रिविष्टपम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
सह सह pos=i
एव एव pos=i
त्रिदश त्रिदश pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s