Original

अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः ।उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥ ८१ ॥

Segmented

अलोभाद् अक्षया लोकाः प्राप्ता वः सार्वकामिकाः उत्तिष्ठध्वम् इतः क्षिप्रम् तान् अवाप्नुत वै द्विजाः

Analysis

Word Lemma Parse
अलोभाद् अलोभ pos=n,g=m,c=5,n=s
अक्षया अक्षय pos=a,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
वः त्वद् pos=n,g=,c=6,n=p
सार्वकामिकाः सार्वकामिक pos=a,g=m,c=1,n=p
उत्तिष्ठध्वम् उत्था pos=v,p=2,n=p,l=lot
इतः इतस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अवाप्नुत अवाप् pos=v,p=3,n=s,l=lan
वै वै pos=i
द्विजाः द्विज pos=n,g=m,c=8,n=p