Original

कश्यप उवाच ।नैतस्येह यथास्माकं चत्वारश्च सहोदराः ।देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः ॥ ८ ॥

Segmented

कश्यप उवाच न एतस्य इह यथा नः चत्वारः च सहोदराः देहि देहि इति भिक्षन्ति तेन पीवान् शुनःसखः

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
pos=i
सहोदराः सहोदर pos=n,g=m,c=1,n=p
देहि दा pos=v,p=2,n=s,l=lot
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
भिक्षन्ति भिक्ष् pos=v,p=3,n=p,l=lat
तेन तेन pos=i
पीवान् पीवस् pos=a,g=m,c=1,n=s
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s