Original

यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी ।वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ॥ ७९ ॥

Segmented

यातुधानी हि अति क्रुद्धा कृत्या एषा वो वध-एषिणी वृषादर्भि-प्रयुक्ता एषा निहता मे तपोधनाः

Analysis

Word Lemma Parse
यातुधानी यातुधानी pos=n,g=f,c=1,n=s
हि हि pos=i
अति अति pos=i
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
कृत्या कृत्या pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
वध वध pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s
वृषादर्भि वृषादर्भि pos=n,comp=y
प्रयुक्ता प्रयुज् pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
निहता निहन् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तपोधनाः तपोधन pos=a,g=m,c=8,n=p