Original

मया ह्यन्तर्हितानीह बिसानीमानि पश्यत ।परीक्षार्थं भगवतां कृतमेतन्मयानघाः ।रक्षणार्थं च सर्वेषां भवतामहमागतः ॥ ७८ ॥

Segmented

मया हि अन्तर्हितानि इह बिसानि इमानि पश्यत परीक्षा-अर्थम् भगवताम् कृतम् एतत् मया अनघाः रक्षण-अर्थम् च सर्वेषाम् भवताम् अहम् आगतः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
अन्तर्हितानि अन्तर्धा pos=va,g=n,c=2,n=p,f=part
इह इह pos=i
बिसानि बिस pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
पश्यत पश् pos=v,p=2,n=p,l=lot
परीक्षा परीक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भगवताम् भगवत् pos=a,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अनघाः अनघ pos=a,g=m,c=8,n=p
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part