Original

शुनःसख उवाच ।न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः ।सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥ ७७ ॥

Segmented

शुनःसख उवाच न्यस्तम् आद्यम् अ दृः यद् उक्तम् कृत-कर्मभिः सत्यम् एतत् न मिथ्या एतत् बिस-स्तैन्यम् कृतम् मया

Analysis

Word Lemma Parse
शुनःसख शुनःसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
आद्यम् आद्य pos=n,g=n,c=1,n=s
pos=i
दृः दृश् pos=va,g=m,c=3,n=p,f=part
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s