Original

ऋषय ऊचुः ।इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः ।त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥ ७६ ॥

Segmented

ऋषय ऊचुः इष्टम् एतद् द्विजातीनाम् यो ऽयम् ते शपथः कृतः त्वया कृतम् बिस-स्तैन्यम् सर्वेषाम् नः शुनःसख

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शपथः शपथ pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
शुनःसख शुनःसख pos=n,g=m,c=8,n=s