Original

शुनःसख उवाच ।अध्वर्यवे दुहितरं ददातु च्छन्दोगे वा चरितब्रह्मचर्ये ।आथर्वणं वेदमधीत्य विप्रः स्नायीत यो वै हरते बिसानि ॥ ७५ ॥

Segmented

शुनःसख उवाच आथर्वणम् वेदम् अधीत्य विप्रः स्नायीत यो वै हरते बिसानि

Analysis

Word Lemma Parse
शुनःसख शुनःसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आथर्वणम् आथर्वण pos=n,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अधीत्य अधी pos=vi
विप्रः विप्र pos=n,g=m,c=1,n=s
स्नायीत स्ना pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
हरते हृ pos=v,p=3,n=s,l=lat
बिसानि बिस pos=n,g=n,c=2,n=p