Original

पशुसख उवाच ।दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनः ।दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ ७४ ॥

Segmented

पशुसख उवाच दास्य एव प्रजायेत सो अ प्रसूति अकिंचनः दैवतेषु अ नमस्कारः बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
पशुसख पशुसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दास्य दास्य pos=n,g=n,c=7,n=s
एव एव pos=i
प्रजायेत प्रजन् pos=v,p=3,n=s,l=vidhilin
सो तद् pos=n,g=m,c=1,n=s
pos=i
प्रसूति प्रसूति pos=n,g=m,c=1,n=s
अकिंचनः अकिञ्चन pos=a,g=m,c=1,n=s
दैवतेषु दैवत pos=n,g=n,c=7,n=p
pos=i
नमस्कारः नमस्कार pos=n,g=m,c=1,n=s
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s