Original

साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह ।विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥ ७३ ॥

Segmented

साधयित्वा स्वयम् प्राशेद् दास्ये जीवतु च एव ह विकर्मणा प्रमीयेत बिस-स्तैन्यम् करोति या

Analysis

Word Lemma Parse
साधयित्वा साधय् pos=vi
स्वयम् स्वयम् pos=i
प्राशेद् प्राश् pos=v,p=3,n=s,l=vidhilin
दास्ये दास्य pos=n,g=n,c=7,n=s
जीवतु जीव् pos=v,p=3,n=s,l=lot
pos=i
एव एव pos=i
pos=i
विकर्मणा विकर्मन् pos=n,g=n,c=3,n=s
प्रमीयेत प्रमा pos=v,p=3,n=s,l=vidhilin
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s