Original

गण्डोवाच ।अनृतं भाषतु सदा साधुभिश्च विरुध्यतु ।ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥ ७२ ॥

Segmented

गण्डा उवाच अनृतम् भाषतु सदा साधुभिः च विरुध्यतु ददातु कन्याम् शुल्केन बिस-स्तैन्यम् करोति या

Analysis

Word Lemma Parse
गण्डा गण्डा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनृतम् अनृत pos=n,g=n,c=2,n=s
भाषतु भाष् pos=v,p=3,n=s,l=lot
सदा सदा pos=i
साधुभिः साधु pos=a,g=m,c=3,n=p
pos=i
विरुध्यतु विरुध् pos=v,p=3,n=s,l=lot
ददातु दा pos=v,p=3,n=s,l=lot
कन्याम् कन्या pos=n,g=f,c=2,n=s
शुल्केन शुल्क pos=n,g=n,c=3,n=s
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s