Original

ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये ।अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ॥ ७१ ॥

Segmented

ज्ञातीनाम् गृह-मध्य-स्था सक्तून् अत्तु दिनक्षये अभाग्या अ वीरसूः अस्तु बिस-स्तैन्यम् करोति या

Analysis

Word Lemma Parse
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
गृह गृह pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
सक्तून् सक्तु pos=n,g=m,c=2,n=p
अत्तु अद् pos=v,p=3,n=s,l=lot
दिनक्षये दिनक्षय pos=n,g=m,c=7,n=s
अभाग्या अभाग्य pos=a,g=f,c=1,n=s
pos=i
वीरसूः वीरसू pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s