Original

अरुन्धत्युवाच ।नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः ।एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥ ७० ॥

Segmented

अरुन्धती उवाच नित्यम् परिवदेत् श्वश्रूम् भर्तुः भवतु दुर्मनाः एका स्वादु समश्नातु बिस-स्तैन्यम् करोति या

Analysis

Word Lemma Parse
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नित्यम् नित्यम् pos=i
परिवदेत् परिवद् pos=v,p=3,n=s,l=vidhilin
श्वश्रूम् श्वश्रू pos=n,g=f,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=2,n=s
समश्नातु समश् pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s