Original

जमदग्निरुवाच ।नैतस्येह यथास्माकं भक्तमिन्धनमेव च ।संचिन्त्य वार्षिकं किंचित्तेन पीवाञ्शुनःसखः ॥ ७ ॥

Segmented

जमदग्निः उवाच न एतस्य इह यथा नः भक्तम् इन्धनम् एव च संचिन्त्य वार्षिकम् किंचित् तेन पीवान् शुनःसखः

Analysis

Word Lemma Parse
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
भक्तम् भक्त pos=n,g=n,c=1,n=s
इन्धनम् इन्धन pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
संचिन्त्य संचिन्तय् pos=vi
वार्षिकम् वार्षिक pos=a,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तेन तेन pos=i
पीवान् पीवस् pos=a,g=m,c=1,n=s
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s