Original

वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः ।अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः ॥ ६९ ॥

Segmented

वर्षान् करोतु भृतको राज्ञः च अस्तु पुरोहितः अयाज्यस्य भवेद् ऋत्विग् बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
वर्षान् वर्ष pos=n,g=m,c=2,n=p
करोतु कृ pos=v,p=3,n=s,l=lot
भृतको भृतक pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
अयाज्यस्य अयाज्य pos=a,g=m,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ऋत्विग् ऋत्विज् pos=n,g=m,c=1,n=s
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s