Original

अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः ।कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥ ६८ ॥

Segmented

अशुचिः ब्रह्म-कूटः ऽस्तु ऋद्ध्या च एव अपि अहंकृतः कर्षको मत्सरी च अस्तु बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
अशुचिः अशुचि pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
कूटः कूट pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
अपि अपि pos=i
अहंकृतः अहंकृत pos=a,g=m,c=1,n=s
कर्षको कर्षक pos=n,g=m,c=1,n=s
मत्सरी मत्सरिन् pos=a,g=m,c=1,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s