Original

विश्वामित्र उवाच ।जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः ।अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥ ६७ ॥

Segmented

विश्वामित्र उवाच जीवतो वै गुरून् भृत्यान् भरन्तु अस्य परे जनाः अगतिः बहु-पुत्रः स्याद् बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जीवतो जीव् pos=va,g=m,c=2,n=p,f=part
वै वै pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
भरन्तु भृ pos=v,p=3,n=p,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
परे पर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अगतिः अगति pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s