Original

उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः ।तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥ ६६ ॥

Segmented

उदपान-प्लवे ग्रामे ब्राह्मणो वृषली-पतिः तस्य सालोक्य-ताम् यातु बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
उदपान उदपान pos=n,comp=y
प्लवे प्लव pos=n,g=m,c=7,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वृषली वृषली pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सालोक्य सालोक्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s