Original

गौतम उवाच ।अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु ।विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥ ६५ ॥

Segmented

गौतम उवाच अधीत्य वेदान् त्यजतु त्रीन् अग्नीन् अपविध्यतु विक्रीणातु तथा सोमम् बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधीत्य अधी pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
त्यजतु त्यज् pos=v,p=3,n=s,l=lot
त्रीन् त्रि pos=n,g=m,c=2,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
अपविध्यतु अपव्यध् pos=v,p=3,n=s,l=lot
विक्रीणातु विक्री pos=v,p=3,n=s,l=lot
तथा तथा pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s