Original

द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान् ।अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥ ६४ ॥

Segmented

द्वेष्यो भार्या-उपजीवी स्याद् दूर-बन्धुः च वैरवान् अन्योन्यस्य अतिथिः च अस्तु बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
भार्या भार्या pos=n,comp=y
उपजीवी उपजीविन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दूर दूर pos=a,comp=y
बन्धुः बन्धु pos=n,g=m,c=1,n=s
pos=i
वैरवान् वैरवत् pos=a,g=m,c=1,n=s
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s