Original

जमदग्निरुवाच ।पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् ।अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥ ६३ ॥

Segmented

जमदग्निः उवाच पुरीषम् उत्सृजतु अप्सु हन्तु गाम् च अपि दोहिनीम् अनृतौ मैथुनम् यातु बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
उत्सृजतु उत्सृज् pos=v,p=3,n=s,l=lot
अप्सु अप् pos=n,g=m,c=7,n=p
हन्तु हन् pos=v,p=3,n=s,l=lot
गाम् गो pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
दोहिनीम् दोहिन् pos=a,g=f,c=2,n=s
अनृतौ अनृतु pos=n,g=m,c=7,n=s
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s