Original

उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च ।जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥ ६२ ॥

Segmented

उपाध्यायम् अधः कृत्वा ऋचो ऽध्येतु यजूंषि च जुहोतु च स कक्ष-अग्नौ बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
अधः अधस् pos=i
कृत्वा कृ pos=vi
ऋचो ऋच् pos=n,g=f,c=2,n=p
ऽध्येतु अधी pos=v,p=3,n=s,l=lot
यजूंषि यजुस् pos=n,g=n,c=2,n=p
pos=i
जुहोतु हु pos=v,p=3,n=s,l=lot
pos=i
तद् pos=n,g=m,c=1,n=s
कक्ष कक्ष pos=n,comp=y
अग्नौ अग्नि pos=n,g=m,c=7,n=s
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s