Original

भरद्वाज उवाच ।नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च ।ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥ ६१ ॥

Segmented

भरद्वाज उवाच नृशंसः त्यक्त-धर्मा अस्तु स्त्रीषु ज्ञातिषु गोषु च ब्राह्मणम् च अपि जयताम् बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नृशंसः नृशंस pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्मा धर्मन् pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
गोषु गो pos=n,g=,c=7,n=p
pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
जयताम् जि pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s