Original

वृथामांसं समश्नातु वृथादानं करोतु च ।यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥ ६० ॥

Segmented

वृथामांसम् समश्नातु वृथा दानम् करोतु च यातु स्त्रियम् दिवा च एव बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
वृथामांसम् वृथामांस pos=n,g=n,c=2,n=s
समश्नातु समश् pos=v,p=3,n=s,l=lot
वृथा वृथा pos=i
दानम् दान pos=n,g=n,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
pos=i
यातु या pos=v,p=3,n=s,l=lot
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
दिवा दिवा pos=i
pos=i
एव एव pos=i
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s