Original

विश्वामित्र उवाच ।नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः ।अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ॥ ६ ॥

Segmented

विश्वामित्र उवाच न एतस्य इह यथा नः शश्वत् शास्त्रम् जरद्गवः अलसः क्षुध्-परः मूर्खः तेन पीवान् शुनःसखः

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
शश्वत् शश्वत् pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
जरद्गवः जरद्गव pos=n,g=m,c=1,n=s
अलसः अलस pos=a,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
मूर्खः मूर्ख pos=a,g=m,c=1,n=s
तेन तेन pos=i
पीवान् पीवस् pos=a,g=m,c=1,n=s
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s