Original

कश्यप उवाच ।सर्वत्र सर्वं पणतु न्यासलोपं करोतु च ।कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ ५९ ॥

Segmented

कश्यप उवाच सर्वत्र सर्वम् पणतु न्यास-लोपम् करोतु च कूट-साक्षि-त्वम् अभ्येतु बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वत्र सर्वत्र pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
पणतु पण् pos=v,p=3,n=s,l=lot
न्यास न्यास pos=n,comp=y
लोपम् लोप pos=n,g=m,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
pos=i
कूट कूट pos=n,comp=y
साक्षि साक्षिन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अभ्येतु अभी pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s