Original

शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु ।अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥ ५८ ॥

Segmented

शरण-आगतम् हन्तु मित्रम् स्व-सुताम् च उपजीवतु अर्थान् काङ्क्षतु कीनाशाद् बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
हन्तु हन् pos=v,p=3,n=s,l=lot
मित्रम् मित्र pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
pos=i
उपजीवतु उपजीव् pos=v,p=3,n=s,l=lot
अर्थान् अर्थ pos=n,g=m,c=2,n=p
काङ्क्षतु काङ्क्ष् pos=v,p=3,n=s,l=lot
कीनाशाद् कीनाश pos=n,g=m,c=5,n=s
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s