Original

वसिष्ठ उवाच ।अनध्यायपरो लोके शुनः स परिकर्षतु ।परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ॥ ५७ ॥

Segmented

वसिष्ठ उवाच अनध्याय-परः लोके शुनः स परिकर्षतु परिव्राट् काम-वृत्तः ऽस्तु बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनध्याय अनध्याय pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
शुनः श्वन् pos=n,g=,c=2,n=p
तद् pos=n,g=m,c=1,n=s
परिकर्षतु परिकृष् pos=v,p=3,n=s,l=lot
परिव्राट् परिव्राज् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
ऽस्तु अस् pos=v,p=3,n=s,l=lot
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s