Original

अत्रिरुवाच ।स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु ।अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥ ५६ ॥

Segmented

अत्रिः उवाच स गाम् स्पृशतु पादेन सूर्यम् च प्रतिमेहतु अनध्यायेषु अधीयीत बिस-स्तैन्यम् करोति यः

Analysis

Word Lemma Parse
अत्रिः अत्रि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
स्पृशतु स्पृश् pos=v,p=3,n=s,l=lot
पादेन पाद pos=n,g=m,c=3,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
pos=i
प्रतिमेहतु प्रतिमिह् pos=v,p=3,n=s,l=lot
अनध्यायेषु अनध्याय pos=n,g=m,c=7,n=p
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
बिस बिस pos=n,comp=y
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s