Original

ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः ।त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥ ५४ ॥

Segmented

ते शङ्क् तु अन्योन्यम् पप्रच्छुः द्विजसत्तमाः त ऊचुः शपथम् सर्वे कुर्म इति अरि-कर्शनैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शङ्क् शङ्क् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
शपथम् शपथ pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
कुर्म कृ pos=v,p=1,n=p,l=lat
इति इति pos=i
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s