Original

ऋषय ऊचुः ।केन क्षुधाभिभूतानामस्माकं पापकर्मणा ।नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥ ५३ ॥

Segmented

ऋषय ऊचुः केन क्षुधा-अभिभूतानाम् अस्माकम् पाप-कर्मना नृशंसेन अपनीतानि बिसानि आहार-काङ्क्षिणाम्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
केन pos=n,g=m,c=3,n=s
क्षुधा क्षुधा pos=n,comp=y
अभिभूतानाम् अभिभू pos=va,g=m,c=6,n=p,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
पाप पाप pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
अपनीतानि अपनी pos=va,g=n,c=1,n=p,f=part
बिसानि बिस pos=n,g=n,c=1,n=p
आहार आहार pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p