Original

अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् ।नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ॥ ५२ ॥

Segmented

अथ उत्थाय जलात् तस्मात् सर्वे ते वै समागमन् न अपश्यन् च अपि ते तानि बिसानि पुरुष-ऋषभ

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्थाय उत्था pos=vi
जलात् जल pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
समागमन् समागम् pos=v,p=3,n=p,l=lun
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
बिसानि बिस pos=n,g=n,c=2,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s