Original

श्रमेण महता युक्तास्ते बिसानि कलापशः ।तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥ ५१ ॥

Segmented

श्रमेण महता युक्ताः ते बिसानि कलापशः तीरे निक्षिप्य पद्मिन्याः तर्पणम् चक्रुः अम्भसा

Analysis

Word Lemma Parse
श्रमेण श्रम pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
बिसानि बिस pos=n,g=n,c=2,n=p
कलापशः कलापशस् pos=i
तीरे तीर pos=n,g=n,c=7,n=s
निक्षिप्य निक्षिप् pos=vi
पद्मिन्याः पद्मिनी pos=n,g=f,c=6,n=s
तर्पणम् तर्पण pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
अम्भसा अम्भस् pos=n,g=n,c=3,n=s