Original

ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च ।यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥ ५० ॥

Segmented

ततस् ते मुनयः सर्वे पुष्कराणि बिसानि च यथाकामम् उपादाय समुत्तस्थुः मुदा अन्विताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुष्कराणि पुष्कर pos=n,g=n,c=2,n=p
बिसानि बिस pos=n,g=n,c=2,n=p
pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
उपादाय उपादा pos=vi
समुत्तस्थुः समुत्था pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p